सेल् - षेलृँ - गतौ इत्येके भ्वादिः ನ ವಿವಿಧ ಲಕಾರಗಳ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ  ಏಕವಚನ
सेलति
सेल्यते
सिषेल
सिषेले
सेलिता
सेलिता
सेलिष्यति
सेलिष्यते
सेलतात् / सेलताद् / सेलतु
सेल्यताम्
असेलत् / असेलद्
असेल्यत
सेलेत् / सेलेद्
सेल्येत
सेल्यात् / सेल्याद्
सेलिषीष्ट
असेलीत् / असेलीद्
असेलि
असेलिष्यत् / असेलिष्यद्
असेलिष्यत
ಪ್ರಥಮ  ದ್ವಂದ್ವ
सेलतः
सेल्येते
सिषेलतुः
सिषेलाते
सेलितारौ
सेलितारौ
सेलिष्यतः
सेलिष्येते
सेलताम्
सेल्येताम्
असेलताम्
असेल्येताम्
सेलेताम्
सेल्येयाताम्
सेल्यास्ताम्
सेलिषीयास्ताम्
असेलिष्टाम्
असेलिषाताम्
असेलिष्यताम्
असेलिष्येताम्
ಪ್ರಥಮ  ಬಹುವಚನ
सेलन्ति
सेल्यन्ते
सिषेलुः
सिषेलिरे
सेलितारः
सेलितारः
सेलिष्यन्ति
सेलिष्यन्ते
सेलन्तु
सेल्यन्ताम्
असेलन्
असेल्यन्त
सेलेयुः
सेल्येरन्
सेल्यासुः
सेलिषीरन्
असेलिषुः
असेलिषत
असेलिष्यन्
असेलिष्यन्त
ಮಧ್ಯಮ  ಏಕವಚನ
सेलसि
सेल्यसे
सिषेलिथ
सिषेलिषे
सेलितासि
सेलितासे
सेलिष्यसि
सेलिष्यसे
सेलतात् / सेलताद् / सेल
सेल्यस्व
असेलः
असेल्यथाः
सेलेः
सेल्येथाः
सेल्याः
सेलिषीष्ठाः
असेलीः
असेलिष्ठाः
असेलिष्यः
असेलिष्यथाः
ಮಧ್ಯಮ  ದ್ವಂದ್ವ
सेलथः
सेल्येथे
सिषेलथुः
सिषेलाथे
सेलितास्थः
सेलितासाथे
सेलिष्यथः
सेलिष्येथे
सेलतम्
सेल्येथाम्
असेलतम्
असेल्येथाम्
सेलेतम्
सेल्येयाथाम्
सेल्यास्तम्
सेलिषीयास्थाम्
असेलिष्टम्
असेलिषाथाम्
असेलिष्यतम्
असेलिष्येथाम्
ಮಧ್ಯಮ  ಬಹುವಚನ
सेलथ
सेल्यध्वे
सिषेल
सिषेलिढ्वे / सिषेलिध्वे
सेलितास्थ
सेलिताध्वे
सेलिष्यथ
सेलिष्यध्वे
सेलत
सेल्यध्वम्
असेलत
असेल्यध्वम्
सेलेत
सेल्येध्वम्
सेल्यास्त
सेलिषीढ्वम् / सेलिषीध्वम्
असेलिष्ट
असेलिढ्वम् / असेलिध्वम्
असेलिष्यत
असेलिष्यध्वम्
ಉತ್ತಮ್  ಏಕವಚನ
सेलामि
सेल्ये
सिषेल
सिषेले
सेलितास्मि
सेलिताहे
सेलिष्यामि
सेलिष्ये
सेलानि
सेल्यै
असेलम्
असेल्ये
सेलेयम्
सेल्येय
सेल्यासम्
सेलिषीय
असेलिषम्
असेलिषि
असेलिष्यम्
असेलिष्ये
ಉತ್ತಮ್  ದ್ವಂದ್ವ
सेलावः
सेल्यावहे
सिषेलिव
सिषेलिवहे
सेलितास्वः
सेलितास्वहे
सेलिष्यावः
सेलिष्यावहे
सेलाव
सेल्यावहै
असेलाव
असेल्यावहि
सेलेव
सेल्येवहि
सेल्यास्व
सेलिषीवहि
असेलिष्व
असेलिष्वहि
असेलिष्याव
असेलिष्यावहि
ಉತ್ತಮ್  ಬಹುವಚನ
सेलामः
सेल्यामहे
सिषेलिम
सिषेलिमहे
सेलितास्मः
सेलितास्महे
सेलिष्यामः
सेलिष्यामहे
सेलाम
सेल्यामहै
असेलाम
असेल्यामहि
सेलेम
सेल्येमहि
सेल्यास्म
सेलिषीमहि
असेलिष्म
असेलिष्महि
असेलिष्याम
असेलिष्यामहि
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
सेलतात् / सेलताद् / सेलतु
असेलत् / असेलद्
सेल्यात् / सेल्याद्
असेलीत् / असेलीद्
असेलिष्यत् / असेलिष्यद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
असेलिष्येताम्
ಪ್ರಥಮಾ  ಬಹುವಚನ
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
सेलतात् / सेलताद् / सेल
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
असेलिष्येथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
सिषेलिढ्वे / सिषेलिध्वे
सेलिषीढ्वम् / सेलिषीध्वम्
असेलिढ्वम् / असेलिध्वम्
असेलिष्यध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ