व्यच् - व्यचँ व्याजीकरणे तुदादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अविचताम्
आञ्चताम्
अपचताम्
अवक्ताम्
अविङ्क्ताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अविचन्
आञ्चन्
अपचन्
अवचन्
अविञ्चन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अविचः
आञ्चः
अपचः
अवक् / अवग्
अविनक् / अविनग्
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अविचतम्
आञ्चतम्
अपचतम्
अवक्तम्
अविङ्क्तम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अविचत
आञ्चत
अपचत
अवक्त
अविङ्क्त
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अविचम्
आञ्चम्
अपचम्
अवचम्
अविनचम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अविचाव
आञ्चाव
अपचाव
अवच्व
अविञ्च्व
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अविचाम
आञ्चाम
अपचाम
अवच्म
अविञ्च्म
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अपचताम्
अवक्ताम्
अविङ्क्ताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अपचन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अवक् / अवग्
अविनक् / अविनग्
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अपचतम्
अविङ्क्तम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अपचम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अपचाव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अपचाम