वा - वा गतिगन्धनयोः अदादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ವಿಧಿಲಿಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
वायाताम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
वायुः
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
वायाः
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
वायातम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
वायात
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
वायाम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
वायाव
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
वायाम
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम