रु - रुङ् गतिरोषणयोः भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ವಿಧಿಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
रवेत
अवेत
सुन्वीत
युनीत
यावयेत
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
रवेयाताम्
अवेयाताम्
सुन्वीयाताम्
युनीयाताम्
यावयेयाताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
रवेरन्
अवेरन्
सुन्वीरन्
युनीरन्
यावयेरन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
रवेथाः
अवेथाः
सुन्वीथाः
युनीथाः
यावयेथाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
रवेयाथाम्
अवेयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
यावयेयाथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
रवेध्वम्
अवेध्वम्
सुन्वीध्वम्
युनीध्वम्
यावयेध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
रवेय
अवेय
सुन्वीय
युनीय
यावयेय
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
रवेवहि
अवेवहि
सुन्वीवहि
युनीवहि
यावयेवहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
रवेमहि
अवेमहि
सुन्वीमहि
युनीमहि
यावयेमहि
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
सुन्वीत
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
रवेयाताम्
अवेयाताम्
सुन्वीयाताम्
युनीयाताम्
यावयेयाताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अवेरन्
सुन्वीरन्
युनीरन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अवेथाः
सुन्वीथाः
युनीथाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
रवेयाथाम्
अवेयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
यावयेयाथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अवेध्वम्
सुन्वीध्वम्
युनीध्वम्
यावयेध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
सुन्वीय
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अवेवहि
सुन्वीवहि
युनीवहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अवेमहि
सुन्वीमहि
युनीमहि