रु - रु शब्दे अदादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अरवीत् / अरवीद् / अरौत् / अरौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अरुवीताम् / अरुताम्
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अरुवन्
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अरवीः / अरौः
अजुहोः
असुनोः
अदुनोः
अयुनाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अरुवीतम् / अरुतम्
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अरुवीत / अरुत
अजुहुत
असुनुत
अदुनुत
अयुनीत
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अरवम्
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अरुवीव / अरुव
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अरुवीम / अरुम
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अरवीत् / अरवीद् / अरौत् / अरौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अरुवीताम् / अरुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अरुवन्
असुन्वन्
अदुन्वन्
अयुनन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अरवीः / अरौः
असुनोः
अदुनोः
अयुनाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अरुवीतम् / अरुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अरुवीत / अरुत
असुनुत
अदुनुत
अयुनीत
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अरवम्
असुनवम्
अदुनवम्
अयुनाम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अरुवीव / अरुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अरुवीम / अरुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम