मू - मूङ् - बन्धने भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ ನ ವಿವಿಧ ಲಕಾರಗಳ ಹೋಲಿಕೆ
ಪ್ರಥಮ ಏಕವಚನ
मवते
मुमुवे
मोता
मोष्यते
मवताम्
अमवत
मवेत
मोषीष्ट
अमोष्ट
अमोष्यत
ಪ್ರಥಮ ದ್ವಂದ್ವ
मवेते
मुमुवाते
मोतारौ
मोष्येते
मवेताम्
अमवेताम्
मवेयाताम्
मोषीयास्ताम्
अमोषाताम्
अमोष्येताम्
ಪ್ರಥಮ ಬಹುವಚನ
मवन्ते
मुमुविरे
मोतारः
मोष्यन्ते
मवन्ताम्
अमवन्त
मवेरन्
मोषीरन्
अमोषत
अमोष्यन्त
ಮಧ್ಯಮ ಏಕವಚನ
मवसे
मुमुविषे
मोतासे
मोष्यसे
मवस्व
अमवथाः
मवेथाः
मोषीष्ठाः
अमोष्ठाः
अमोष्यथाः
ಮಧ್ಯಮ ದ್ವಂದ್ವ
मवेथे
मुमुवाथे
मोतासाथे
मोष्येथे
मवेथाम्
अमवेथाम्
मवेयाथाम्
मोषीयास्थाम्
अमोषाथाम्
अमोष्येथाम्
ಮಧ್ಯಮ ಬಹುವಚನ
मवध्वे
मुमुविढ्वे / मुमुविध्वे
मोताध्वे
मोष्यध्वे
मवध्वम्
अमवध्वम्
मवेध्वम्
मोषीढ्वम्
अमोढ्वम्
अमोष्यध्वम्
ಉತ್ತಮ್ ಏಕವಚನ
मवे
मुमुवे
मोताहे
मोष्ये
मवै
अमवे
मवेय
मोषीय
अमोषि
अमोष्ये
ಉತ್ತಮ್ ದ್ವಂದ್ವ
मवावहे
मुमुविवहे
मोतास्वहे
मोष्यावहे
मवावहै
अमवावहि
मवेवहि
मोषीवहि
अमोष्वहि
अमोष्यावहि
ಉತ್ತಮ್ ಬಹುವಚನ
मवामहे
मुमुविमहे
मोतास्महे
मोष्यामहे
मवामहै
अमवामहि
मवेमहि
मोषीमहि
अमोष्महि
अमोष्यामहि
ಪ್ರಥಮ ಪುರುಷ ಏಕವಚನ
मवते
मुमुवे
मोता
मोष्यते
मवताम्
अमवत
मवेत
मोषीष्ट
अमोष्ट
अमोष्यत
ಪ್ರಥಮಾ ದ್ವಂದ್ವ
मवेते
मुमुवाते
मोतारौ
मोष्येते
मवेताम्
अमवेताम्
मवेयाताम्
मोषीयास्ताम्
अमोषाताम्
अमोष्येताम्
ಪ್ರಥಮಾ ಬಹುವಚನ
मवन्ते
मुमुविरे
मोतारः
मोष्यन्ते
मवन्ताम्
अमवन्त
मवेरन्
मोषीरन्
अमोषत
अमोष्यन्त
ಮಧ್ಯಮ ಪುರುಷ ಏಕವಚನ
मवसे
मुमुविषे
मोतासे
मोष्यसे
मवस्व
अमवथाः
मवेथाः
मोषीष्ठाः
अमोष्ठाः
अमोष्यथाः
ಮಧ್ಯಮ ಪುರುಷ ದ್ವಂದ್ವ
मवेथे
मुमुवाथे
मोतासाथे
मोष्येथे
मवेथाम्
अमवेथाम्
मवेयाथाम्
मोषीयास्थाम्
अमोषाथाम्
अमोष्येथाम्
ಮಧ್ಯಮ ಪುರುಷ ಬಹುವಚನ
मवध्वे
मुमुविढ्वे / मुमुविध्वे
मोताध्वे
मोष्यध्वे
मवध्वम्
अमवध्वम्
मवेध्वम्
मोषीढ्वम्
अमोढ्वम्
अमोष्यध्वम्
ಉತ್ತಮ ಪುರುಷ ಏಕವಚನ
मवे
मुमुवे
मोताहे
मोष्ये
मवै
अमवे
मवेय
मोषीय
अमोषि
अमोष्ये
ಉತ್ತಮ ಪುರುಷ ದ್ವಂದ್ವ
मवावहे
मुमुविवहे
मोतास्वहे
मोष्यावहे
मवावहै
अमवावहि
मवेवहि
मोषीवहि
अमोष्वहि
अमोष्यावहि
ಉತ್ತಮ ಪುರುಷ ಬಹುವಚನ
मवामहे
मुमुविमहे
मोतास्महे
मोष्यामहे
मवामहै
अमवामहि
मवेमहि
मोषीमहि
अमोष्महि
अमोष्यामहि