मुष् - मुषँ स्तेये क्र्यादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अमुष्णात् / अमुष्णाद्
अविष्णात् / अविष्णाद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अमुष्णीताम्
अविष्णीताम्
अदिधिष्टाम्
अपिंष्टाम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अमुष्णन्
अविष्णन्
अदिधिषुः
अपिंषन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अमुष्णाः
अविष्णाः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अमुष्णीतम्
अविष्णीतम्
अदिधिष्टम्
अपिंष्टम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अमुष्णीत
अविष्णीत
अदिधिष्ट
अपिंष्ट
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अमुष्णाम्
अविष्णाम्
अदिधिषम्
अपिनषम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अमुष्णीव
अविष्णीव
अदिधिष्व
अपिंष्व
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अमुष्णीम
अविष्णीम
अदिधिष्म
अपिंष्म
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अमुष्णात् / अमुष्णाद्
अविष्णात् / अविष्णाद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अमुष्णीताम्
अविष्णीताम्
अदिधिष्टाम्
अपिंष्टाम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अमुष्णन्
अदिधिषुः
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अमुष्णाः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अमुष्णीतम्
अविष्णीतम्
अदिधिष्टम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अमुष्णीत
अदिधिष्ट
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अमुष्णाम्
अविष्णाम्
अदिधिषम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अमुष्णीव
अदिधिष्व
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अमुष्णीम
अदिधिष्म