मुद् - मुदँ संसर्गे चुरादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ವಿಧಿಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
मोदयेत
मोदेत
तुदेत
भिन्दीत
वन्देत
ऊर्देत
मेदेत
क्रन्देत
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
मोदयेयाताम्
मोदेयाताम्
तुदेयाताम्
भिन्दीयाताम्
वन्देयाताम्
ऊर्देयाताम्
मेदेयाताम्
क्रन्देयाताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
मोदयेरन्
मोदेरन्
तुदेरन्
भिन्दीरन्
वन्देरन्
ऊर्देरन्
मेदेरन्
क्रन्देरन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
मोदयेथाः
मोदेथाः
तुदेथाः
भिन्दीथाः
वन्देथाः
ऊर्देथाः
मेदेथाः
क्रन्देथाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
मोदयेयाथाम्
मोदेयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
वन्देयाथाम्
ऊर्देयाथाम्
मेदेयाथाम्
क्रन्देयाथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
मोदयेध्वम्
मोदेध्वम्
तुदेध्वम्
भिन्दीध्वम्
वन्देध्वम्
ऊर्देध्वम्
मेदेध्वम्
क्रन्देध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
मोदयेय
मोदेय
तुदेय
भिन्दीय
वन्देय
ऊर्देय
मेदेय
क्रन्देय
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
मोदयेवहि
मोदेवहि
तुदेवहि
भिन्दीवहि
वन्देवहि
ऊर्देवहि
मेदेवहि
क्रन्देवहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
मोदयेमहि
मोदेमहि
तुदेमहि
भिन्दीमहि
वन्देमहि
ऊर्देमहि
मेदेमहि
क्रन्देमहि
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
मोदयेयाताम्
मोदेयाताम्
तुदेयाताम्
भिन्दीयाताम्
मेदेयाताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
मोदयेरन्
मोदेरन्
तुदेरन्
भिन्दीरन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
मोदयेथाः
मोदेथाः
तुदेथाः
भिन्दीथाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
मोदयेयाथाम्
मोदेयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
मेदेयाथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
मोदयेध्वम्
मोदेध्वम्
तुदेध्वम्
भिन्दीध्वम्
मेदेध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
मोदयेवहि
मोदेवहि
तुदेवहि
भिन्दीवहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
मोदयेमहि
मोदेमहि
तुदेमहि
भिन्दीमहि