मुद् - मुदँ संसर्गे चुरादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೋಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
मोदयताम्
क्ष्वेदताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
मोदयन्तु
क्ष्वेदन्तु
तुदन्तु
भिन्दन्तु
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
मोदयतम्
क्ष्वेदतम्
तुदतम्
भिन्तम् / भिन्त्तम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
मोदयत
क्ष्वेदत
तुदत
भिन्त / भिन्त्त
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
मोदयानि
क्ष्वेदानि
तुदानि
भिनदानि
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
मोदयाव
क्ष्वेदाव
तुदाव
भिनदाव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
मोदयाम
क्ष्वेदाम
तुदाम
भिनदाम
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
मोदयताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
मोदयन्तु
तुदन्तु
भिन्दन्तु
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
भिन्तम् / भिन्त्तम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
भिन्त / भिन्त्त
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ