भ्रम् - भ्रमुँ चलने भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अचम्नोत् / अचम्नोद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अभ्राम्यताम् / अभ्रमताम्
अचम्नुताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अभ्राम्यन् / अभ्रमन्
अचम्नुवन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अभ्राम्यः / अभ्रमः
अचम्नोः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अभ्राम्यतम् / अभ्रमतम्
अचम्नुतम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अभ्राम्यत / अभ्रमत
अचम्नुत
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अभ्राम्यम् / अभ्रमम्
अचम्नवम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अभ्राम्याव / अभ्रमाव
अचम्नुव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अभ्राम्याम / अभ्रमाम
अचम्नुम
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अचम्नोत् / अचम्नोद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अभ्राम्यताम् / अभ्रमताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अभ्राम्यन् / अभ्रमन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अभ्राम्यः / अभ्रमः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अभ्राम्यतम् / अभ्रमतम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अभ्राम्यत / अभ्रमत
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अभ्राम्यम् / अभ्रमम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अभ्राम्याव / अभ्रमाव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अभ्राम्याम / अभ्रमाम