ध्मा - ध्मा शब्दाग्निसंयोगयोः भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೋಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
धमताम्
वाताम्
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
धमन्तु
वान्तु
ददतु
जिगतु
ज्ञपयन्तु / ज्ञापयन्तु
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
धमतम्
वातम्
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
धमत
वात
दत्त
जिगीत
ज्ञपयत / ज्ञापयत
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
धमानि
वानि
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
धमाव
वाव
ददाव
जिगाव
ज्ञपयाव / ज्ञापयाव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
धमाम
वाम
ददाम
जिगाम
ज्ञपयाम / ज्ञापयाम
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
ज्ञपयन्तु / ज्ञापयन्तु
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
ज्ञपयत / ज्ञापयत
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
ज्ञपयाव / ज्ञापयाव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
ज्ञपयाम / ज्ञापयाम