दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अदलयत / अदालयत / अदलत
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अदलयेताम् / अदालयेताम् / अदलेताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अदलयन्त / अदालयन्त / अदलन्त
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अदलयथाः / अदालयथाः / अदलथाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अदलयेथाम् / अदालयेथाम् / अदलेथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अदलयध्वम् / अदालयध्वम् / अदलध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अदलये / अदालये / अदले
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अदलयावहि / अदालयावहि / अदलावहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अदलयामहि / अदालयामहि / अदलामहि
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अदलयत / अदालयत / अदलत
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अदलयेताम् / अदालयेताम् / अदलेताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अदलयन्त / अदालयन्त / अदलन्त
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अदलयथाः / अदालयथाः / अदलथाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अदलयेथाम् / अदालयेथाम् / अदलेथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अदलयध्वम् / अदालयध्वम् / अदलध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अदलये / अदालये / अदले
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अदलयावहि / अदालयावहि / अदलावहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अदलयामहि / अदालयामहि / अदलामहि