त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ವಿಧಿಲಿಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
त्रन्देत् / त्रन्देद्
क्ष्वेदेत् / क्ष्वेदेद्
तुदेत् / तुदेद्
भिन्द्यात् / भिन्द्याद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
त्रन्देताम्
क्ष्वेदेताम्
तुदेताम्
भिन्द्याताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
त्रन्देयुः
क्ष्वेदेयुः
तुदेयुः
भिन्द्युः
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
त्रन्देः
क्ष्वेदेः
तुदेः
भिन्द्याः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
त्रन्देतम्
क्ष्वेदेतम्
तुदेतम्
भिन्द्यातम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
त्रन्देत
क्ष्वेदेत
तुदेत
भिन्द्यात
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
त्रन्देयम्
क्ष्वेदेयम्
तुदेयम्
भिन्द्याम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
त्रन्देव
क्ष्वेदेव
तुदेव
भिन्द्याव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
त्रन्देम
क्ष्वेदेम
तुदेम
भिन्द्याम
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
त्रन्देत् / त्रन्देद्
क्ष्वेदेत् / क्ष्वेदेद्
तुदेत् / तुदेद्
भिन्द्यात् / भिन्द्याद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
तुदेताम्
भिन्द्याताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
तुदेयुः
भिन्द्युः
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
भिन्द्याः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
तुदेतम्
भिन्द्यातम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
भिन्द्यात
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
तुदेयम्
भिन्द्याम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
भिन्द्याव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
भिन्द्याम