तुद् - तुदँ व्यथने तुदादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಟ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
तुदते
भिन्ते / भिन्त्ते
वन्दते
मोदते
ऊर्दते
मेदते
क्रन्दते
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
तुदेते
भिन्दाते
वन्देते
मोदेते
ऊर्देते
मेदेते
क्रन्देते
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
तुदन्ते
भिन्दते
वन्दन्ते
मोदन्ते
ऊर्दन्ते
मेदन्ते
क्रन्दन्ते
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
तुदसे
भिन्त्से
वन्दसे
मोदसे
ऊर्दसे
मेदसे
क्रन्दसे
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
तुदेथे
भिन्दाथे
वन्देथे
मोदेथे
ऊर्देथे
मेदेथे
क्रन्देथे
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
तुदध्वे
भिन्ध्वे / भिन्द्ध्वे
वन्दध्वे
मोदध्वे
ऊर्दध्वे
मेदध्वे
क्रन्दध्वे
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
तुदे
भिन्दे
वन्दे
मोदे
ऊर्दे
मेदे
क्रन्दे
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
तुदावहे
भिन्द्वहे
वन्दावहे
मोदावहे
ऊर्दावहे
मेदावहे
क्रन्दावहे
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
तुदामहे
भिन्द्महे
वन्दामहे
मोदामहे
ऊर्दामहे
मेदामहे
क्रन्दामहे
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
भिन्ते / भिन्त्ते
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
भिन्दाते
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
तुदन्ते
मोदन्ते
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
भिन्त्से
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
भिन्दाथे
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
तुदध्वे
भिन्ध्वे / भिन्द्ध्वे
मोदध्वे
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
तुदावहे
भिन्द्वहे
मोदावहे
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
तुदामहे
भिन्द्महे
मोदामहे