तुद् - तुदँ व्यथने तुदादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अतुदत
अभिन्त / अभिन्त्त
अवन्दत
अमोदत
और्दत
अमेदत
अक्रन्दत
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अतुदेताम्
अभिन्दाताम्
अवन्देताम्
अमोदेताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अतुदन्त
अभिन्दत
अवन्दन्त
अमोदन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अवन्दथाः
अमोदथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अतुदेथाम्
अभिन्दाथाम्
अवन्देथाम्
अमोदेथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अवन्दध्वम्
अमोदध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अतुदे
अभिन्दि
अवन्दे
अमोदे
और्दे
अमेदे
अक्रन्दे
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अतुदावहि
अभिन्द्वहि
अवन्दावहि
अमोदावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अतुदामहि
अभिन्द्महि
अवन्दामहि
अमोदामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अभिन्त / अभिन्त्त
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अतुदेताम्
अभिन्दाताम्
अमोदेताम्
अमेदेताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अतुदन्त
अमोदन्त
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अमोदथाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अतुदेथाम्
अभिन्दाथाम्
अमोदेथाम्
अमेदेथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अमोदध्वम्
अमेदध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अतुदावहि
अभिन्द्वहि
अमोदावहि
अमेदावहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अतुदामहि
अभिन्द्महि
अमोदामहि
अमेदामहि