चि - चि भाषार्थः च चुरादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ವಿಧಿಲಿಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
क्षिणुयाताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
क्षिणुयुः
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
क्षिणुयाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
क्षिणुयातम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
चापयेत / चाययेत / चयेत
जयेत
चिकियात
क्षिणुयात
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
क्षिणुयाम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
क्षिणुयाव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
चापयेम / चाययेम / चयेम
जयेम
चिकियाम
क्षिणुयाम
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
चापयेत / चाययेत / चयेत
जयेत
चिकियात
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
चापयेम / चाययेम / चयेम
जयेम
चिकियाम