गॄ - गॄ शब्दे क्र्यादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲುಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः