कृप् - कृपूँ सामर्थ्ये भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಆಶೀರ್ಲಿಙ್ ಲಕಾರ ಆತ್ಮನೇ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
कल्पिषीष्ट / कॢप्सीष्ट
वर्तिषीष्ट
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
वर्तिषीयास्ताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
कल्पिषीरन् / कॢप्सीरन्
वर्तिषीरन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
कल्पिषीष्ठाः / कॢप्सीष्ठाः
वर्तिषीष्ठाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
वर्तिषीयास्थाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
कल्पिषीध्वम् / कॢप्सीध्वम्
वर्तिषीध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
कल्पिषीय / कॢप्सीय
वर्तिषीय
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
कल्पिषीवहि / कॢप्सीवहि
वर्तिषीवहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
कल्पिषीमहि / कॢप्सीमहि
वर्तिषीमहि
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
कल्पिषीष्ट / कॢप्सीष्ट
वर्तिषीष्ट
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
वर्तिषीयास्ताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
कल्पिषीरन् / कॢप्सीरन्
वर्तिषीरन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
कल्पिषीष्ठाः / कॢप्सीष्ठाः
वर्तिषीष्ठाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
वर्तिषीयास्थाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
कल्पिषीध्वम् / कॢप्सीध्वम्
वर्तिषीध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
कल्पिषीय / कॢप्सीय
वर्तिषीय
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
कल्पिषीवहि / कॢप्सीवहि
वर्तिषीवहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
कल्पिषीमहि / कॢप्सीमहि
वर्तिषीमहि