कृ - डुकृञ् करणे तनादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಙ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अकुरुताम्
अहरताम्
अदृणुताम्
अघारयताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अकुर्वन्
अहरन्
अदृण्वन्
अघारयन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अकरोः
अहरः
अदृणोः
अघारयः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अकुरुतम्
अहरतम्
अदृणुतम्
अघारयतम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अकुरुत
अहरत
अदृणुत
अघारयत
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अकरवम्
अहरम्
अदृणवम्
अघारयम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अकुर्व
अहराव
अदृण्व / अदृणुव
अघारयाव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अकुर्म
अहराम
अदृण्म / अदृणुम
अघारयाम
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
ಪ್ರಥಮ ಪುರುಷ  ದ್ವಂದ್ವ
अकुरुताम्
अहरताम्
अदृणुताम्
ಪ್ರಥಮ ಪುರುಷ  ಬಹುವಚನ
अकुर्वन्
अहरन्
अदृण्वन्
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अकरोः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अकुरुतम्
अहरतम्
अदृणुतम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
अकुरुत
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
अकरवम्
अहरम्
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
अकुर्व
अहराव
अदृण्व / अदृणुव
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
अकुर्म
अहराम
अदृण्म / अदृणुम