कुल् - कुलँ - संस्त्याने बन्धुषु च भ्वादिः ನ ವಿವಿಧ ಲಕಾರಗಳ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ  ಏಕವಚನ
कोलति
कुल्यते
चुकोल
चुकुले
कोलिता
कोलिता
कोलिष्यति
कोलिष्यते
कोलतात् / कोलताद् / कोलतु
कुल्यताम्
अकोलत् / अकोलद्
अकुल्यत
कोलेत् / कोलेद्
कुल्येत
कुल्यात् / कुल्याद्
कोलिषीष्ट
अकोलीत् / अकोलीद्
अकोलि
अकोलिष्यत् / अकोलिष्यद्
अकोलिष्यत
ಪ್ರಥಮ  ದ್ವಂದ್ವ
कोलतः
कुल्येते
चुकुलतुः
चुकुलाते
कोलितारौ
कोलितारौ
कोलिष्यतः
कोलिष्येते
कोलताम्
कुल्येताम्
अकोलताम्
अकुल्येताम्
कोलेताम्
कुल्येयाताम्
कुल्यास्ताम्
कोलिषीयास्ताम्
अकोलिष्टाम्
अकोलिषाताम्
अकोलिष्यताम्
अकोलिष्येताम्
ಪ್ರಥಮ  ಬಹುವಚನ
कोलन्ति
कुल्यन्ते
चुकुलुः
चुकुलिरे
कोलितारः
कोलितारः
कोलिष्यन्ति
कोलिष्यन्ते
कोलन्तु
कुल्यन्ताम्
अकोलन्
अकुल्यन्त
कोलेयुः
कुल्येरन्
कुल्यासुः
कोलिषीरन्
अकोलिषुः
अकोलिषत
अकोलिष्यन्
अकोलिष्यन्त
ಮಧ್ಯಮ  ಏಕವಚನ
कोलसि
कुल्यसे
चुकोलिथ
चुकुलिषे
कोलितासि
कोलितासे
कोलिष्यसि
कोलिष्यसे
कोलतात् / कोलताद् / कोल
कुल्यस्व
अकोलः
अकुल्यथाः
कोलेः
कुल्येथाः
कुल्याः
कोलिषीष्ठाः
अकोलीः
अकोलिष्ठाः
अकोलिष्यः
अकोलिष्यथाः
ಮಧ್ಯಮ  ದ್ವಂದ್ವ
कोलथः
कुल्येथे
चुकुलथुः
चुकुलाथे
कोलितास्थः
कोलितासाथे
कोलिष्यथः
कोलिष्येथे
कोलतम्
कुल्येथाम्
अकोलतम्
अकुल्येथाम्
कोलेतम्
कुल्येयाथाम्
कुल्यास्तम्
कोलिषीयास्थाम्
अकोलिष्टम्
अकोलिषाथाम्
अकोलिष्यतम्
अकोलिष्येथाम्
ಮಧ್ಯಮ  ಬಹುವಚನ
कोलथ
कुल्यध्वे
चुकुल
चुकुलिढ्वे / चुकुलिध्वे
कोलितास्थ
कोलिताध्वे
कोलिष्यथ
कोलिष्यध्वे
कोलत
कुल्यध्वम्
अकोलत
अकुल्यध्वम्
कोलेत
कुल्येध्वम्
कुल्यास्त
कोलिषीढ्वम् / कोलिषीध्वम्
अकोलिष्ट
अकोलिढ्वम् / अकोलिध्वम्
अकोलिष्यत
अकोलिष्यध्वम्
ಉತ್ತಮ್  ಏಕವಚನ
कोलामि
कुल्ये
चुकोल
चुकुले
कोलितास्मि
कोलिताहे
कोलिष्यामि
कोलिष्ये
कोलानि
कुल्यै
अकोलम्
अकुल्ये
कोलेयम्
कुल्येय
कुल्यासम्
कोलिषीय
अकोलिषम्
अकोलिषि
अकोलिष्यम्
अकोलिष्ये
ಉತ್ತಮ್  ದ್ವಂದ್ವ
कोलावः
कुल्यावहे
चुकुलिव
चुकुलिवहे
कोलितास्वः
कोलितास्वहे
कोलिष्यावः
कोलिष्यावहे
कोलाव
कुल्यावहै
अकोलाव
अकुल्यावहि
कोलेव
कुल्येवहि
कुल्यास्व
कोलिषीवहि
अकोलिष्व
अकोलिष्वहि
अकोलिष्याव
अकोलिष्यावहि
ಉತ್ತಮ್  ಬಹುವಚನ
कोलामः
कुल्यामहे
चुकुलिम
चुकुलिमहे
कोलितास्मः
कोलितास्महे
कोलिष्यामः
कोलिष्यामहे
कोलाम
कुल्यामहै
अकोलाम
अकुल्यामहि
कोलेम
कुल्येमहि
कुल्यास्म
कोलिषीमहि
अकोलिष्म
अकोलिष्महि
अकोलिष्याम
अकोलिष्यामहि
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
कोलतात् / कोलताद् / कोलतु
अकोलत् / अकोलद्
कुल्यात् / कुल्याद्
अकोलीत् / अकोलीद्
अकोलिष्यत् / अकोलिष्यद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
अकोलिष्येताम्
ಪ್ರಥಮಾ  ಬಹುವಚನ
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
कोलतात् / कोलताद् / कोल
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
अकोलिष्येथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
चुकुलिढ्वे / चुकुलिध्वे
कोलिषीढ्वम् / कोलिषीध्वम्
अकोलिढ्वम् / अकोलिध्वम्
अकोलिष्यध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ