उख् - उखँ - गत्यर्थः भ्वादिः ನ ವಿವಿಧ ಲಕಾರಗಳ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ  ಏಕವಚನ
ओखति
उख्यते
उवोख
ऊखे
ओखिता
ओखिता
ओखिष्यति
ओखिष्यते
ओखतात् / ओखताद् / ओखतु
उख्यताम्
औखत् / औखद्
औख्यत
ओखेत् / ओखेद्
उख्येत
उख्यात् / उख्याद्
ओखिषीष्ट
औखीत् / औखीद्
औखि
औखिष्यत् / औखिष्यद्
औखिष्यत
ಪ್ರಥಮ  ದ್ವಂದ್ವ
ओखतः
उख्येते
ऊखतुः
ऊखाते
ओखितारौ
ओखितारौ
ओखिष्यतः
ओखिष्येते
ओखताम्
उख्येताम्
औखताम्
औख्येताम्
ओखेताम्
उख्येयाताम्
उख्यास्ताम्
ओखिषीयास्ताम्
औखिष्टाम्
औखिषाताम्
औखिष्यताम्
औखिष्येताम्
ಪ್ರಥಮ  ಬಹುವಚನ
ओखन्ति
उख्यन्ते
ऊखुः
ऊखिरे
ओखितारः
ओखितारः
ओखिष्यन्ति
ओखिष्यन्ते
ओखन्तु
उख्यन्ताम्
औखन्
औख्यन्त
ओखेयुः
उख्येरन्
उख्यासुः
ओखिषीरन्
औखिषुः
औखिषत
औखिष्यन्
औखिष्यन्त
ಮಧ್ಯಮ  ಏಕವಚನ
ओखसि
उख्यसे
उवोखिथ
ऊखिषे
ओखितासि
ओखितासे
ओखिष्यसि
ओखिष्यसे
ओखतात् / ओखताद् / ओख
उख्यस्व
औखः
औख्यथाः
ओखेः
उख्येथाः
उख्याः
ओखिषीष्ठाः
औखीः
औखिष्ठाः
औखिष्यः
औखिष्यथाः
ಮಧ್ಯಮ  ದ್ವಂದ್ವ
ओखथः
उख्येथे
ऊखथुः
ऊखाथे
ओखितास्थः
ओखितासाथे
ओखिष्यथः
ओखिष्येथे
ओखतम्
उख्येथाम्
औखतम्
औख्येथाम्
ओखेतम्
उख्येयाथाम्
उख्यास्तम्
ओखिषीयास्थाम्
औखिष्टम्
औखिषाथाम्
औखिष्यतम्
औखिष्येथाम्
ಮಧ್ಯಮ  ಬಹುವಚನ
ओखथ
उख्यध्वे
ऊख
ऊखिध्वे
ओखितास्थ
ओखिताध्वे
ओखिष्यथ
ओखिष्यध्वे
ओखत
उख्यध्वम्
औखत
औख्यध्वम्
ओखेत
उख्येध्वम्
उख्यास्त
ओखिषीध्वम्
औखिष्ट
औखिढ्वम्
औखिष्यत
औखिष्यध्वम्
ಉತ್ತಮ್  ಏಕವಚನ
ओखामि
उख्ये
उवोख
ऊखे
ओखितास्मि
ओखिताहे
ओखिष्यामि
ओखिष्ये
ओखानि
उख्यै
औखम्
औख्ये
ओखेयम्
उख्येय
उख्यासम्
ओखिषीय
औखिषम्
औखिषि
औखिष्यम्
औखिष्ये
ಉತ್ತಮ್  ದ್ವಂದ್ವ
ओखावः
उख्यावहे
ऊखिव
ऊखिवहे
ओखितास्वः
ओखितास्वहे
ओखिष्यावः
ओखिष्यावहे
ओखाव
उख्यावहै
औखाव
औख्यावहि
ओखेव
उख्येवहि
उख्यास्व
ओखिषीवहि
औखिष्व
औखिष्वहि
औखिष्याव
औखिष्यावहि
ಉತ್ತಮ್  ಬಹುವಚನ
ओखामः
उख्यामहे
ऊखिम
ऊखिमहे
ओखितास्मः
ओखितास्महे
ओखिष्यामः
ओखिष्यामहे
ओखाम
उख्यामहै
औखाम
औख्यामहि
ओखेम
उख्येमहि
उख्यास्म
ओखिषीमहि
औखिष्म
औखिष्महि
औखिष्याम
औखिष्यामहि
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
ओखतात् / ओखताद् / ओखतु
औखिष्यत् / औखिष्यद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
ಪ್ರಥಮಾ  ಬಹುವಚನ
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
ओखतात् / ओखताद् / ओख
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ