अम् - अमँ - गत्यादिषु गतौ शब्दे सम्भक्तौ च भ्वादिः ನ ವಿವಿಧ ಲಕಾರಗಳ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ  ಏಕವಚನ
अमति
अम्यते
आम
आमे
अमिता
अमिता
अमिष्यति
अमिष्यते
अमतात् / अमताद् / अमतु
अम्यताम्
आमत् / आमद्
आम्यत
अमेत् / अमेद्
अम्येत
अम्यात् / अम्याद्
अमिषीष्ट
आमीत् / आमीद्
आमि
आमिष्यत् / आमिष्यद्
आमिष्यत
ಪ್ರಥಮ  ದ್ವಂದ್ವ
अमतः
अम्येते
आमतुः
आमाते
अमितारौ
अमितारौ
अमिष्यतः
अमिष्येते
अमताम्
अम्येताम्
आमताम्
आम्येताम्
अमेताम्
अम्येयाताम्
अम्यास्ताम्
अमिषीयास्ताम्
आमिष्टाम्
आमिषाताम्
आमिष्यताम्
आमिष्येताम्
ಪ್ರಥಮ  ಬಹುವಚನ
अमन्ति
अम्यन्ते
आमुः
आमिरे
अमितारः
अमितारः
अमिष्यन्ति
अमिष्यन्ते
अमन्तु
अम्यन्ताम्
आमन्
आम्यन्त
अमेयुः
अम्येरन्
अम्यासुः
अमिषीरन्
आमिषुः
आमिषत
आमिष्यन्
आमिष्यन्त
ಮಧ್ಯಮ  ಏಕವಚನ
अमसि
अम्यसे
आमिथ
आमिषे
अमितासि
अमितासे
अमिष्यसि
अमिष्यसे
अमतात् / अमताद् / अम
अम्यस्व
आमः
आम्यथाः
अमेः
अम्येथाः
अम्याः
अमिषीष्ठाः
आमीः
आमिष्ठाः
आमिष्यः
आमिष्यथाः
ಮಧ್ಯಮ  ದ್ವಂದ್ವ
अमथः
अम्येथे
आमथुः
आमाथे
अमितास्थः
अमितासाथे
अमिष्यथः
अमिष्येथे
अमतम्
अम्येथाम्
आमतम्
आम्येथाम्
अमेतम्
अम्येयाथाम्
अम्यास्तम्
अमिषीयास्थाम्
आमिष्टम्
आमिषाथाम्
आमिष्यतम्
आमिष्येथाम्
ಮಧ್ಯಮ  ಬಹುವಚನ
अमथ
अम्यध्वे
आम
आमिध्वे
अमितास्थ
अमिताध्वे
अमिष्यथ
अमिष्यध्वे
अमत
अम्यध्वम्
आमत
आम्यध्वम्
अमेत
अम्येध्वम्
अम्यास्त
अमिषीध्वम्
आमिष्ट
आमिढ्वम्
आमिष्यत
आमिष्यध्वम्
ಉತ್ತಮ್  ಏಕವಚನ
अमामि
अम्ये
आम
आमे
अमितास्मि
अमिताहे
अमिष्यामि
अमिष्ये
अमानि
अम्यै
आमम्
आम्ये
अमेयम्
अम्येय
अम्यासम्
अमिषीय
आमिषम्
आमिषि
आमिष्यम्
आमिष्ये
ಉತ್ತಮ್  ದ್ವಂದ್ವ
अमावः
अम्यावहे
आमिव
आमिवहे
अमितास्वः
अमितास्वहे
अमिष्यावः
अमिष्यावहे
अमाव
अम्यावहै
आमाव
आम्यावहि
अमेव
अम्येवहि
अम्यास्व
अमिषीवहि
आमिष्व
आमिष्वहि
आमिष्याव
आमिष्यावहि
ಉತ್ತಮ್  ಬಹುವಚನ
अमामः
अम्यामहे
आमिम
आमिमहे
अमितास्मः
अमितास्महे
अमिष्यामः
अमिष्यामहे
अमाम
अम्यामहै
आमाम
आम्यामहि
अमेम
अम्येमहि
अम्यास्म
अमिषीमहि
आमिष्म
आमिष्महि
आमिष्याम
आमिष्यामहि
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
अमतात् / अमताद् / अमतु
आमिष्यत् / आमिष्यद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
ಪ್ರಥಮಾ  ಬಹುವಚನ
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
अमतात् / अमताद् / अम
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ