सम् + मङ्क् - मकिँ - मण्डने भ्वादिः ನ ವಿವಿಧ ಲಕಾರಗಳ ಹೋಲಿಕೆ


 
ಪ್ರಥಮ  ಏಕವಚನ
सम्मङ्कते / संमङ्कते
सम्मङ्क्यते / संमङ्क्यते
सम्ममङ्के / संममङ्के
सम्ममङ्के / संममङ्के
सम्मङ्किता / संमङ्किता
सम्मङ्किता / संमङ्किता
सम्मङ्किष्यते / संमङ्किष्यते
सम्मङ्किष्यते / संमङ्किष्यते
सम्मङ्कताम् / संमङ्कताम्
सम्मङ्क्यताम् / संमङ्क्यताम्
सममङ्कत
सममङ्क्यत
सम्मङ्केत / संमङ्केत
सम्मङ्क्येत / संमङ्क्येत
सम्मङ्किषीष्ट / संमङ्किषीष्ट
सम्मङ्किषीष्ट / संमङ्किषीष्ट
सममङ्किष्ट
सममङ्कि
सममङ्किष्यत
सममङ्किष्यत
ಪ್ರಥಮ  ದ್ವಂದ್ವ
सम्मङ्केते / संमङ्केते
सम्मङ्क्येते / संमङ्क्येते
सम्ममङ्काते / संममङ्काते
सम्ममङ्काते / संममङ्काते
सम्मङ्कितारौ / संमङ्कितारौ
सम्मङ्कितारौ / संमङ्कितारौ
सम्मङ्किष्येते / संमङ्किष्येते
सम्मङ्किष्येते / संमङ्किष्येते
सम्मङ्केताम् / संमङ्केताम्
सम्मङ्क्येताम् / संमङ्क्येताम्
सममङ्केताम्
सममङ्क्येताम्
सम्मङ्केयाताम् / संमङ्केयाताम्
सम्मङ्क्येयाताम् / संमङ्क्येयाताम्
सम्मङ्किषीयास्ताम् / संमङ्किषीयास्ताम्
सम्मङ्किषीयास्ताम् / संमङ्किषीयास्ताम्
सममङ्किषाताम्
सममङ्किषाताम्
सममङ्किष्येताम्
सममङ्किष्येताम्
ಪ್ರಥಮ  ಬಹುವಚನ
सम्मङ्कन्ते / संमङ्कन्ते
सम्मङ्क्यन्ते / संमङ्क्यन्ते
सम्ममङ्किरे / संममङ्किरे
सम्ममङ्किरे / संममङ्किरे
सम्मङ्कितारः / संमङ्कितारः
सम्मङ्कितारः / संमङ्कितारः
सम्मङ्किष्यन्ते / संमङ्किष्यन्ते
सम्मङ्किष्यन्ते / संमङ्किष्यन्ते
सम्मङ्कन्ताम् / संमङ्कन्ताम्
सम्मङ्क्यन्ताम् / संमङ्क्यन्ताम्
सममङ्कन्त
सममङ्क्यन्त
सम्मङ्केरन् / संमङ्केरन्
सम्मङ्क्येरन् / संमङ्क्येरन्
सम्मङ्किषीरन् / संमङ्किषीरन्
सम्मङ्किषीरन् / संमङ्किषीरन्
सममङ्किषत
सममङ्किषत
सममङ्किष्यन्त
सममङ्किष्यन्त
ಮಧ್ಯಮ  ಏಕವಚನ
सम्मङ्कसे / संमङ्कसे
सम्मङ्क्यसे / संमङ्क्यसे
सम्ममङ्किषे / संममङ्किषे
सम्ममङ्किषे / संममङ्किषे
सम्मङ्कितासे / संमङ्कितासे
सम्मङ्कितासे / संमङ्कितासे
सम्मङ्किष्यसे / संमङ्किष्यसे
सम्मङ्किष्यसे / संमङ्किष्यसे
सम्मङ्कस्व / संमङ्कस्व
सम्मङ्क्यस्व / संमङ्क्यस्व
सममङ्कथाः
सममङ्क्यथाः
सम्मङ्केथाः / संमङ्केथाः
सम्मङ्क्येथाः / संमङ्क्येथाः
सम्मङ्किषीष्ठाः / संमङ्किषीष्ठाः
सम्मङ्किषीष्ठाः / संमङ्किषीष्ठाः
सममङ्किष्ठाः
सममङ्किष्ठाः
सममङ्किष्यथाः
सममङ्किष्यथाः
ಮಧ್ಯಮ  ದ್ವಂದ್ವ
सम्मङ्केथे / संमङ्केथे
सम्मङ्क्येथे / संमङ्क्येथे
सम्ममङ्काथे / संममङ्काथे
सम्ममङ्काथे / संममङ्काथे
सम्मङ्कितासाथे / संमङ्कितासाथे
सम्मङ्कितासाथे / संमङ्कितासाथे
सम्मङ्किष्येथे / संमङ्किष्येथे
सम्मङ्किष्येथे / संमङ्किष्येथे
सम्मङ्केथाम् / संमङ्केथाम्
सम्मङ्क्येथाम् / संमङ्क्येथाम्
सममङ्केथाम्
सममङ्क्येथाम्
सम्मङ्केयाथाम् / संमङ्केयाथाम्
सम्मङ्क्येयाथाम् / संमङ्क्येयाथाम्
सम्मङ्किषीयास्थाम् / संमङ्किषीयास्थाम्
सम्मङ्किषीयास्थाम् / संमङ्किषीयास्थाम्
सममङ्किषाथाम्
सममङ्किषाथाम्
सममङ्किष्येथाम्
सममङ्किष्येथाम्
ಮಧ್ಯಮ  ಬಹುವಚನ
सम्मङ्कध्वे / संमङ्कध्वे
सम्मङ्क्यध्वे / संमङ्क्यध्वे
सम्ममङ्किध्वे / संममङ्किध्वे
सम्ममङ्किध्वे / संममङ्किध्वे
सम्मङ्किताध्वे / संमङ्किताध्वे
सम्मङ्किताध्वे / संमङ्किताध्वे
सम्मङ्किष्यध्वे / संमङ्किष्यध्वे
सम्मङ्किष्यध्वे / संमङ्किष्यध्वे
सम्मङ्कध्वम् / संमङ्कध्वम्
सम्मङ्क्यध्वम् / संमङ्क्यध्वम्
सममङ्कध्वम्
सममङ्क्यध्वम्
सम्मङ्केध्वम् / संमङ्केध्वम्
सम्मङ्क्येध्वम् / संमङ्क्येध्वम्
सम्मङ्किषीध्वम् / संमङ्किषीध्वम्
सम्मङ्किषीध्वम् / संमङ्किषीध्वम्
सममङ्किढ्वम्
सममङ्किढ्वम्
सममङ्किष्यध्वम्
सममङ्किष्यध्वम्
ಉತ್ತಮ್  ಏಕವಚನ
सम्मङ्के / संमङ्के
सम्मङ्क्ये / संमङ्क्ये
सम्ममङ्के / संममङ्के
सम्ममङ्के / संममङ्के
सम्मङ्किताहे / संमङ्किताहे
सम्मङ्किताहे / संमङ्किताहे
सम्मङ्किष्ये / संमङ्किष्ये
सम्मङ्किष्ये / संमङ्किष्ये
सम्मङ्कै / संमङ्कै
सम्मङ्क्यै / संमङ्क्यै
सममङ्के
सममङ्क्ये
सम्मङ्केय / संमङ्केय
सम्मङ्क्येय / संमङ्क्येय
सम्मङ्किषीय / संमङ्किषीय
सम्मङ्किषीय / संमङ्किषीय
सममङ्किषि
सममङ्किषि
सममङ्किष्ये
सममङ्किष्ये
ಉತ್ತಮ್  ದ್ವಂದ್ವ
सम्मङ्कावहे / संमङ्कावहे
सम्मङ्क्यावहे / संमङ्क्यावहे
सम्ममङ्किवहे / संममङ्किवहे
सम्ममङ्किवहे / संममङ्किवहे
सम्मङ्कितास्वहे / संमङ्कितास्वहे
सम्मङ्कितास्वहे / संमङ्कितास्वहे
सम्मङ्किष्यावहे / संमङ्किष्यावहे
सम्मङ्किष्यावहे / संमङ्किष्यावहे
सम्मङ्कावहै / संमङ्कावहै
सम्मङ्क्यावहै / संमङ्क्यावहै
सममङ्कावहि
सममङ्क्यावहि
सम्मङ्केवहि / संमङ्केवहि
सम्मङ्क्येवहि / संमङ्क्येवहि
सम्मङ्किषीवहि / संमङ्किषीवहि
सम्मङ्किषीवहि / संमङ्किषीवहि
सममङ्किष्वहि
सममङ्किष्वहि
सममङ्किष्यावहि
सममङ्किष्यावहि
ಉತ್ತಮ್  ಬಹುವಚನ
सम्मङ्कामहे / संमङ्कामहे
सम्मङ्क्यामहे / संमङ्क्यामहे
सम्ममङ्किमहे / संममङ्किमहे
सम्ममङ्किमहे / संममङ्किमहे
सम्मङ्कितास्महे / संमङ्कितास्महे
सम्मङ्कितास्महे / संमङ्कितास्महे
सम्मङ्किष्यामहे / संमङ्किष्यामहे
सम्मङ्किष्यामहे / संमङ्किष्यामहे
सम्मङ्कामहै / संमङ्कामहै
सम्मङ्क्यामहै / संमङ्क्यामहै
सममङ्कामहि
सममङ्क्यामहि
सम्मङ्केमहि / संमङ्केमहि
सम्मङ्क्येमहि / संमङ्क्येमहि
सम्मङ्किषीमहि / संमङ्किषीमहि
सम्मङ्किषीमहि / संमङ्किषीमहि
सममङ्किष्महि
सममङ्किष्महि
सममङ्किष्यामहि
सममङ्किष्यामहि
ಪ್ರಥಮ ಪುರುಷ  ಏಕವಚನ
सम्मङ्कते / संमङ्कते
सम्मङ्क्यते / संमङ्क्यते
सम्ममङ्के / संममङ्के
सम्ममङ्के / संममङ्के
सम्मङ्किता / संमङ्किता
सम्मङ्किता / संमङ्किता
सम्मङ्किष्यते / संमङ्किष्यते
सम्मङ्किष्यते / संमङ्किष्यते
सम्मङ्कताम् / संमङ्कताम्
सम्मङ्क्यताम् / संमङ्क्यताम्
सम्मङ्केत / संमङ्केत
सम्मङ्क्येत / संमङ्क्येत
सम्मङ्किषीष्ट / संमङ्किषीष्ट
सम्मङ्किषीष्ट / संमङ्किषीष्ट
सममङ्किष्यत
सममङ्किष्यत
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
सम्मङ्केते / संमङ्केते
सम्मङ्क्येते / संमङ्क्येते
सम्ममङ्काते / संममङ्काते
सम्ममङ्काते / संममङ्काते
सम्मङ्कितारौ / संमङ्कितारौ
सम्मङ्कितारौ / संमङ्कितारौ
सम्मङ्किष्येते / संमङ्किष्येते
सम्मङ्किष्येते / संमङ्किष्येते
सम्मङ्केताम् / संमङ्केताम्
सम्मङ्क्येताम् / संमङ्क्येताम्
सममङ्केताम्
सममङ्क्येताम्
सम्मङ्केयाताम् / संमङ्केयाताम्
सम्मङ्क्येयाताम् / संमङ्क्येयाताम्
सम्मङ्किषीयास्ताम् / संमङ्किषीयास्ताम्
सम्मङ्किषीयास्ताम् / संमङ्किषीयास्ताम्
सममङ्किषाताम्
सममङ्किषाताम्
सममङ्किष्येताम्
सममङ्किष्येताम्
ಪ್ರಥಮಾ  ಬಹುವಚನ
सम्मङ्कन्ते / संमङ्कन्ते
सम्मङ्क्यन्ते / संमङ्क्यन्ते
सम्ममङ्किरे / संममङ्किरे
सम्ममङ्किरे / संममङ्किरे
सम्मङ्कितारः / संमङ्कितारः
सम्मङ्कितारः / संमङ्कितारः
सम्मङ्किष्यन्ते / संमङ्किष्यन्ते
सम्मङ्किष्यन्ते / संमङ्किष्यन्ते
सम्मङ्कन्ताम् / संमङ्कन्ताम्
सम्मङ्क्यन्ताम् / संमङ्क्यन्ताम्
सममङ्क्यन्त
सम्मङ्केरन् / संमङ्केरन्
सम्मङ्क्येरन् / संमङ्क्येरन्
सम्मङ्किषीरन् / संमङ्किषीरन्
सम्मङ्किषीरन् / संमङ्किषीरन्
सममङ्किष्यन्त
सममङ्किष्यन्त
ಮಧ್ಯಮ ಪುರುಷ  ಏಕವಚನ
सम्मङ्कसे / संमङ्कसे
सम्मङ्क्यसे / संमङ्क्यसे
सम्ममङ्किषे / संममङ्किषे
सम्ममङ्किषे / संममङ्किषे
सम्मङ्कितासे / संमङ्कितासे
सम्मङ्कितासे / संमङ्कितासे
सम्मङ्किष्यसे / संमङ्किष्यसे
सम्मङ्किष्यसे / संमङ्किष्यसे
सम्मङ्कस्व / संमङ्कस्व
सम्मङ्क्यस्व / संमङ्क्यस्व
सममङ्क्यथाः
सम्मङ्केथाः / संमङ्केथाः
सम्मङ्क्येथाः / संमङ्क्येथाः
सम्मङ्किषीष्ठाः / संमङ्किषीष्ठाः
सम्मङ्किषीष्ठाः / संमङ्किषीष्ठाः
सममङ्किष्ठाः
सममङ्किष्ठाः
सममङ्किष्यथाः
सममङ्किष्यथाः
ಮಧ್ಯಮ ಪುರುಷ  ದ್ವಂದ್ವ
सम्मङ्केथे / संमङ्केथे
सम्मङ्क्येथे / संमङ्क्येथे
सम्ममङ्काथे / संममङ्काथे
सम्ममङ्काथे / संममङ्काथे
सम्मङ्कितासाथे / संमङ्कितासाथे
सम्मङ्कितासाथे / संमङ्कितासाथे
सम्मङ्किष्येथे / संमङ्किष्येथे
सम्मङ्किष्येथे / संमङ्किष्येथे
सम्मङ्केथाम् / संमङ्केथाम्
सम्मङ्क्येथाम् / संमङ्क्येथाम्
सममङ्केथाम्
सममङ्क्येथाम्
सम्मङ्केयाथाम् / संमङ्केयाथाम्
सम्मङ्क्येयाथाम् / संमङ्क्येयाथाम्
सम्मङ्किषीयास्थाम् / संमङ्किषीयास्थाम्
सम्मङ्किषीयास्थाम् / संमङ्किषीयास्थाम्
सममङ्किषाथाम्
सममङ्किषाथाम्
सममङ्किष्येथाम्
सममङ्किष्येथाम्
ಮಧ್ಯಮ ಪುರುಷ  ಬಹುವಚನ
सम्मङ्कध्वे / संमङ्कध्वे
सम्मङ्क्यध्वे / संमङ्क्यध्वे
सम्ममङ्किध्वे / संममङ्किध्वे
सम्ममङ्किध्वे / संममङ्किध्वे
सम्मङ्किताध्वे / संमङ्किताध्वे
सम्मङ्किताध्वे / संमङ्किताध्वे
सम्मङ्किष्यध्वे / संमङ्किष्यध्वे
सम्मङ्किष्यध्वे / संमङ्किष्यध्वे
सम्मङ्कध्वम् / संमङ्कध्वम्
सम्मङ्क्यध्वम् / संमङ्क्यध्वम्
सममङ्कध्वम्
सममङ्क्यध्वम्
सम्मङ्केध्वम् / संमङ्केध्वम्
सम्मङ्क्येध्वम् / संमङ्क्येध्वम्
सम्मङ्किषीध्वम् / संमङ्किषीध्वम्
सम्मङ्किषीध्वम् / संमङ्किषीध्वम्
सममङ्किढ्वम्
सममङ्किढ्वम्
सममङ्किष्यध्वम्
सममङ्किष्यध्वम्
ಉತ್ತಮ ಪುರುಷ  ಏಕವಚನ
सम्मङ्के / संमङ्के
सम्मङ्क्ये / संमङ्क्ये
सम्ममङ्के / संममङ्के
सम्ममङ्के / संममङ्के
सम्मङ्किताहे / संमङ्किताहे
सम्मङ्किताहे / संमङ्किताहे
सम्मङ्किष्ये / संमङ्किष्ये
सम्मङ्किष्ये / संमङ्किष्ये
सम्मङ्कै / संमङ्कै
सम्मङ्क्यै / संमङ्क्यै
सम्मङ्केय / संमङ्केय
सम्मङ्क्येय / संमङ्क्येय
सम्मङ्किषीय / संमङ्किषीय
सम्मङ्किषीय / संमङ्किषीय
सममङ्किष्ये
सममङ्किष्ये
ಉತ್ತಮ ಪುರುಷ  ದ್ವಂದ್ವ
सम्मङ्कावहे / संमङ्कावहे
सम्मङ्क्यावहे / संमङ्क्यावहे
सम्ममङ्किवहे / संममङ्किवहे
सम्ममङ्किवहे / संममङ्किवहे
सम्मङ्कितास्वहे / संमङ्कितास्वहे
सम्मङ्कितास्वहे / संमङ्कितास्वहे
सम्मङ्किष्यावहे / संमङ्किष्यावहे
सम्मङ्किष्यावहे / संमङ्किष्यावहे
सम्मङ्कावहै / संमङ्कावहै
सम्मङ्क्यावहै / संमङ्क्यावहै
सममङ्कावहि
सममङ्क्यावहि
सम्मङ्केवहि / संमङ्केवहि
सम्मङ्क्येवहि / संमङ्क्येवहि
सम्मङ्किषीवहि / संमङ्किषीवहि
सम्मङ्किषीवहि / संमङ्किषीवहि
सममङ्किष्वहि
सममङ्किष्वहि
सममङ्किष्यावहि
सममङ्किष्यावहि
ಉತ್ತಮ ಪುರುಷ  ಬಹುವಚನ
सम्मङ्कामहे / संमङ्कामहे
सम्मङ्क्यामहे / संमङ्क्यामहे
सम्ममङ्किमहे / संममङ्किमहे
सम्ममङ्किमहे / संममङ्किमहे
सम्मङ्कितास्महे / संमङ्कितास्महे
सम्मङ्कितास्महे / संमङ्कितास्महे
सम्मङ्किष्यामहे / संमङ्किष्यामहे
सम्मङ्किष्यामहे / संमङ्किष्यामहे
सम्मङ्कामहै / संमङ्कामहै
सम्मङ्क्यामहै / संमङ्क्यामहै
सममङ्कामहि
सममङ्क्यामहि
सम्मङ्केमहि / संमङ्केमहि
सम्मङ्क्येमहि / संमङ्क्येमहि
सम्मङ्किषीमहि / संमङ्किषीमहि
सम्मङ्किषीमहि / संमङ्किषीमहि
सममङ्किष्महि
सममङ्किष्महि
सममङ्किष्यामहि
सममङ्किष्यामहि