स्वा ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्वा
स्वे
स्वाः
ಸಂಬೋಧನ
स्वे
स्वे
स्वाः
ದ್ವಿತೀಯಾ
स्वाम्
स्वे
स्वाः
ತೃತೀಯಾ
स्वया
स्वाभ्याम्
स्वाभिः
ಚತುರ್ಥೀ
स्वस्यै
स्वाभ्याम्
स्वाभ्यः
ಪಂಚಮೀ
स्वस्याः
स्वाभ्याम्
स्वाभ्यः
ಷಷ್ಠೀ
स्वस्याः
स्वयोः
स्वासाम्
ಸಪ್ತಮೀ
स्वस्याम्
स्वयोः
स्वासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्वा
स्वे
स्वाः
ಸಂಬೋಧನ
स्वे
स्वे
स्वाः
ದ್ವಿತೀಯಾ
स्वाम्
स्वे
स्वाः
ತೃತೀಯಾ
स्वया
स्वाभ्याम्
स्वाभिः
ಚತುರ್ಥೀ
स्वस्यै
स्वाभ्याम्
स्वाभ्यः
ಪಂಚಮೀ
स्वस्याः
स्वाभ्याम्
स्वाभ्यः
ಷಷ್ಠೀ
स्वस्याः
स्वयोः
स्वासाम्
ಸಪ್ತಮೀ
स्वस्याम्
स्वयोः
स्वासु


ಇತರರು