सिमा ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिमा
सिमे
सिमाः
ಸಂಬೋಧನ
सिमे
सिमे
सिमाः
ದ್ವಿತೀಯಾ
सिमाम्
सिमे
सिमाः
ತೃತೀಯಾ
सिमया
सिमाभ्याम्
सिमाभिः
ಚತುರ್ಥೀ
सिमस्यै
सिमाभ्याम्
सिमाभ्यः
ಪಂಚಮೀ
सिमस्याः
सिमाभ्याम्
सिमाभ्यः
ಷಷ್ಠೀ
सिमस्याः
सिमयोः
सिमासाम्
ಸಪ್ತಮೀ
सिमस्याम्
सिमयोः
सिमासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिमा
सिमे
सिमाः
ಸಂಬೋಧನ
सिमे
सिमे
सिमाः
ದ್ವಿತೀಯಾ
सिमाम्
सिमे
सिमाः
ತೃತೀಯಾ
सिमया
सिमाभ्याम्
सिमाभिः
ಚತುರ್ಥೀ
सिमस्यै
सिमाभ्याम्
सिमाभ्यः
ಪಂಚಮೀ
सिमस्याः
सिमाभ्याम्
सिमाभ्यः
ಷಷ್ಠೀ
सिमस्याः
सिमयोः
सिमासाम्
ಸಪ್ತಮೀ
सिमस्याम्
सिमयोः
सिमासु


ಇತರರು