सिम ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिमः
सिमौ
सिमे
ಸಂಬೋಧನ
सिम
सिमौ
सिमे
ದ್ವಿತೀಯಾ
सिमम्
सिमौ
सिमान्
ತೃತೀಯಾ
सिमेन
सिमाभ्याम्
सिमैः
ಚತುರ್ಥೀ
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
ಪಂಚಮೀ
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
ಷಷ್ಠೀ
सिमस्य
सिमयोः
सिमेषाम्
ಸಪ್ತಮೀ
सिमस्मिन्
सिमयोः
सिमेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिमः
सिमौ
सिमे
ಸಂಬೋಧನ
सिम
सिमौ
सिमे
ದ್ವಿತೀಯಾ
सिमम्
सिमौ
सिमान्
ತೃತೀಯಾ
सिमेन
सिमाभ्याम्
सिमैः
ಚತುರ್ಥೀ
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
ಪಂಚಮೀ
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
ಷಷ್ಠೀ
सिमस्य
सिमयोः
सिमेषाम्
ಸಪ್ತಮೀ
सिमस्मिन्
सिमयोः
सिमेषु


ಇತರರು