सर्व ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सर्वम्
सर्वे
सर्वाणि
ಸಂಬೋಧನ
सर्व
सर्वे
सर्वाणि
ದ್ವಿತೀಯಾ
सर्वम्
सर्वे
सर्वाणि
ತೃತೀಯಾ
सर्वेण
सर्वाभ्याम्
सर्वैः
ಚತುರ್ಥೀ
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
ಪಂಚಮೀ
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
ಷಷ್ಠೀ
सर्वस्य
सर्वयोः
सर्वेषाम्
ಸಪ್ತಮೀ
सर्वस्मिन्
सर्वयोः
सर्वेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सर्वम्
सर्वे
सर्वाणि
ಸಂಬೋಧನ
सर्व
सर्वे
सर्वाणि
ದ್ವಿತೀಯಾ
सर्वम्
सर्वे
सर्वाणि
ತೃತೀಯಾ
सर्वेण
सर्वाभ्याम्
सर्वैः
ಚತುರ್ಥೀ
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
ಪಂಚಮೀ
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
ಷಷ್ಠೀ
सर्वस्य
सर्वयोः
सर्वेषाम्
ಸಪ್ತಮೀ
सर्वस्मिन्
सर्वयोः
सर्वेषु


ಇತರರು