समा ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
समा
समे
समाः
ಸಂಬೋಧನ
समे
समे
समाः
ದ್ವಿತೀಯಾ
समाम्
समे
समाः
ತೃತೀಯಾ
समया
समाभ्याम्
समाभिः
ಚತುರ್ಥೀ
समस्यै
समाभ्याम्
समाभ्यः
ಪಂಚಮೀ
समस्याः
समाभ्याम्
समाभ्यः
ಷಷ್ಠೀ
समस्याः
समयोः
समासाम्
ಸಪ್ತಮೀ
समस्याम्
समयोः
समासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
समा
समे
समाः
ಸಂಬೋಧನ
समे
समे
समाः
ದ್ವಿತೀಯಾ
समाम्
समे
समाः
ತೃತೀಯಾ
समया
समाभ्याम्
समाभिः
ಚತುರ್ಥೀ
समस्यै
समाभ्याम्
समाभ्यः
ಪಂಚಮೀ
समस्याः
समाभ्याम्
समाभ्यः
ಷಷ್ಠೀ
समस्याः
समयोः
समासाम्
ಸಪ್ತಮೀ
समस्याम्
समयोः
समासु
ಇತರರು