सम ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
समम्
समे
समानि
ಸಂಬೋಧನ
सम
समे
समानि
ದ್ವಿತೀಯಾ
समम्
समे
समानि
ತೃತೀಯಾ
समेन
समाभ्याम्
समैः
ಚತುರ್ಥೀ
समस्मै
समाभ्याम्
समेभ्यः
ಪಂಚಮೀ
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
ಷಷ್ಠೀ
समस्य
समयोः
समेषाम्
ಸಪ್ತಮೀ
समस्मिन्
समयोः
समेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
समम्
समे
समानि
ಸಂಬೋಧನ
सम
समे
समानि
ದ್ವಿತೀಯಾ
समम्
समे
समानि
ತೃತೀಯಾ
समेन
समाभ्याम्
समैः
ಚತುರ್ಥೀ
समस्मै
समाभ्याम्
समेभ्यः
ಪಂಚಮೀ
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
ಷಷ್ಠೀ
समस्य
समयोः
समेषाम्
ಸಪ್ತಮೀ
समस्मिन्
समयोः
समेषु


ಇತರರು