विश्वा ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विश्वा
विश्वे
विश्वाः
ಸಂಬೋಧನ
विश्वे
विश्वे
विश्वाः
ದ್ವಿತೀಯಾ
विश्वाम्
विश्वे
विश्वाः
ತೃತೀಯಾ
विश्वया
विश्वाभ्याम्
विश्वाभिः
ಚತುರ್ಥೀ
विश्वस्यै
विश्वाभ्याम्
विश्वाभ्यः
ಪಂಚಮೀ
विश्वस्याः
विश्वाभ्याम्
विश्वाभ्यः
ಷಷ್ಠೀ
विश्वस्याः
विश्वयोः
विश्वासाम्
ಸಪ್ತಮೀ
विश्वस्याम्
विश्वयोः
विश्वासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विश्वा
विश्वे
विश्वाः
ಸಂಬೋಧನ
विश्वे
विश्वे
विश्वाः
ದ್ವಿತೀಯಾ
विश्वाम्
विश्वे
विश्वाः
ತೃತೀಯಾ
विश्वया
विश्वाभ्याम्
विश्वाभिः
ಚತುರ್ಥೀ
विश्वस्यै
विश्वाभ्याम्
विश्वाभ्यः
ಪಂಚಮೀ
विश्वस्याः
विश्वाभ्याम्
विश्वाभ्यः
ಷಷ್ಠೀ
विश्वस्याः
विश्वयोः
विश्वासाम्
ಸಪ್ತಮೀ
विश्वस्याम्
विश्वयोः
विश्वासु


ಇತರರು