विश्व ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विश्वः
विश्वौ
विश्वे
ಸಂಬೋಧನ
विश्व
विश्वौ
विश्वे
ದ್ವಿತೀಯಾ
विश्वम्
विश्वौ
विश्वान्
ತೃತೀಯಾ
विश्वेन
विश्वाभ्याम्
विश्वैः
ಚತುರ್ಥೀ
विश्वस्मै
विश्वाभ्याम्
विश्वेभ्यः
ಪಂಚಮೀ
विश्वस्मात् / विश्वस्माद्
विश्वाभ्याम्
विश्वेभ्यः
ಷಷ್ಠೀ
विश्वस्य
विश्वयोः
विश्वेषाम्
ಸಪ್ತಮೀ
विश्वस्मिन्
विश्वयोः
विश्वेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विश्वः
विश्वौ
विश्वे
ಸಂಬೋಧನ
विश्व
विश्वौ
विश्वे
ದ್ವಿತೀಯಾ
विश्वम्
विश्वौ
विश्वान्
ತೃತೀಯಾ
विश्वेन
विश्वाभ्याम्
विश्वैः
ಚತುರ್ಥೀ
विश्वस्मै
विश्वाभ्याम्
विश्वेभ्यः
ಪಂಚಮೀ
विश्वस्मात् / विश्वस्माद्
विश्वाभ्याम्
विश्वेभ्यः
ಷಷ್ಠೀ
विश्वस्य
विश्वयोः
विश्वेषाम्
ಸಪ್ತಮೀ
विश्वस्मिन्
विश्वयोः
विश्वेषु


ಇತರರು