यद् ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
यत् / यद्
ये
यानि
ದ್ವಿತೀಯಾ
यत् / यद्
ये
यानि
ತೃತೀಯಾ
येन
याभ्याम्
यैः
ಚತುರ್ಥೀ
यस्मै
याभ्याम्
येभ्यः
ಪಂಚಮೀ
यस्मात् / यस्माद्
याभ्याम्
येभ्यः
ಷಷ್ಠೀ
यस्य
ययोः
येषाम्
ಸಪ್ತಮೀ
यस्मिन्
ययोः
येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
यत् / यद्
ये
यानि
ದ್ವಿತೀಯಾ
यत् / यद्
ये
यानि
ತೃತೀಯಾ
येन
याभ्याम्
यैः
ಚತುರ್ಥೀ
यस्मै
याभ्याम्
येभ्यः
ಪಂಚಮೀ
यस्मात् / यस्माद्
याभ्याम्
येभ्यः
ಷಷ್ಠೀ
यस्य
ययोः
येषाम्
ಸಪ್ತಮೀ
यस्मिन्
ययोः
येषु


ಇತರರು