यतर ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
यतरत् / यतरद्
यतरे
यतराणि
ಸಂಬೋಧನ
यतरत् / यतरद्
यतरे
यतराणि
ದ್ವಿತೀಯಾ
यतरत् / यतरद्
यतरे
यतराणि
ತೃತೀಯಾ
यतरेण
यतराभ्याम्
यतरैः
ಚತುರ್ಥೀ
यतरस्मै
यतराभ्याम्
यतरेभ्यः
ಪಂಚಮೀ
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
ಷಷ್ಠೀ
यतरस्य
यतरयोः
यतरेषाम्
ಸಪ್ತಮೀ
यतरस्मिन्
यतरयोः
यतरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
यतरत् / यतरद्
यतरे
यतराणि
ಸಂಬೋಧನ
यतरत् / यतरद्
यतरे
यतराणि
ದ್ವಿತೀಯಾ
यतरत् / यतरद्
यतरे
यतराणि
ತೃತೀಯಾ
यतरेण
यतराभ्याम्
यतरैः
ಚತುರ್ಥೀ
यतरस्मै
यतराभ्याम्
यतरेभ्यः
ಪಂಚಮೀ
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
ಷಷ್ಠೀ
यतरस्य
यतरयोः
यतरेषाम्
ಸಪ್ತಮೀ
यतरस्मिन्
यतरयोः
यतरेषु


ಇತರರು