भवती ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
भवती
भवत्यौ
भवत्यः
ಸಂಬೋಧನ
भवति
भवत्यौ
भवत्यः
ದ್ವಿತೀಯಾ
भवतीम्
भवत्यौ
भवतीः
ತೃತೀಯಾ
भवत्या
भवतीभ्याम्
भवतीभिः
ಚತುರ್ಥೀ
भवत्यै
भवतीभ्याम्
भवतीभ्यः
ಪಂಚಮೀ
भवत्याः
भवतीभ्याम्
भवतीभ्यः
ಷಷ್ಠೀ
भवत्याः
भवत्योः
भवतीनाम्
ಸಪ್ತಮೀ
भवत्याम्
भवत्योः
भवतीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भवती
भवत्यौ
भवत्यः
ಸಂಬೋಧನ
भवति
भवत्यौ
भवत्यः
ದ್ವಿತೀಯಾ
भवतीम्
भवत्यौ
भवतीः
ತೃತೀಯಾ
भवत्या
भवतीभ्याम्
भवतीभिः
ಚತುರ್ಥೀ
भवत्यै
भवतीभ्याम्
भवतीभ्यः
ಪಂಚಮೀ
भवत्याः
भवतीभ्याम्
भवतीभ्यः
ಷಷ್ಠೀ
भवत्याः
भवत्योः
भवतीनाम्
ಸಪ್ತಮೀ
भवत्याम्
भवत्योः
भवतीषु


ಇತರರು