पूर्वा ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पूर्वा
पूर्वे
पूर्वाः
ಸಂಬೋಧನ
पूर्वे
पूर्वे
पूर्वाः
ದ್ವಿತೀಯಾ
पूर्वाम्
पूर्वे
पूर्वाः
ತೃತೀಯಾ
पूर्वया
पूर्वाभ्याम्
पूर्वाभिः
ಚತುರ್ಥೀ
पूर्वस्यै
पूर्वाभ्याम्
पूर्वाभ्यः
ಪಂಚಮೀ
पूर्वस्याः
पूर्वाभ्याम्
पूर्वाभ्यः
ಷಷ್ಠೀ
पूर्वस्याः
पूर्वयोः
पूर्वासाम्
ಸಪ್ತಮೀ
पूर्वस्याम्
पूर्वयोः
पूर्वासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पूर्वा
पूर्वे
पूर्वाः
ಸಂಬೋಧನ
पूर्वे
पूर्वे
पूर्वाः
ದ್ವಿತೀಯಾ
पूर्वाम्
पूर्वे
पूर्वाः
ತೃತೀಯಾ
पूर्वया
पूर्वाभ्याम्
पूर्वाभिः
ಚತುರ್ಥೀ
पूर्वस्यै
पूर्वाभ्याम्
पूर्वाभ्यः
ಪಂಚಮೀ
पूर्वस्याः
पूर्वाभ्याम्
पूर्वाभ्यः
ಷಷ್ಠೀ
पूर्वस्याः
पूर्वयोः
पूर्वासाम्
ಸಪ್ತಮೀ
पूर्वस्याम्
पूर्वयोः
पूर्वासु
ಇತರರು