पूर्व ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पूर्वम्
पूर्वे
पूर्वाणि
ಸಂಬೋಧನ
पूर्व
पूर्वे
पूर्वाणि
ದ್ವಿತೀಯಾ
पूर्वम्
पूर्वे
पूर्वाणि
ತೃತೀಯಾ
पूर्वेण
पूर्वाभ्याम्
पूर्वैः
ಚತುರ್ಥೀ
पूर्वस्मै
पूर्वाभ्याम्
पूर्वेभ्यः
ಪಂಚಮೀ
पूर्वस्मात् / पूर्वस्माद्
पूर्वाभ्याम्
पूर्वेभ्यः
ಷಷ್ಠೀ
पूर्वस्य
पूर्वयोः
पूर्वेषाम्
ಸಪ್ತಮೀ
पूर्वस्मिन्
पूर्वयोः
पूर्वेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पूर्वम्
पूर्वे
पूर्वाणि
ಸಂಬೋಧನ
पूर्व
पूर्वे
पूर्वाणि
ದ್ವಿತೀಯಾ
पूर्वम्
पूर्वे
पूर्वाणि
ತೃತೀಯಾ
पूर्वेण
पूर्वाभ्याम्
पूर्वैः
ಚತುರ್ಥೀ
पूर्वस्मै
पूर्वाभ्याम्
पूर्वेभ्यः
ಪಂಚಮೀ
पूर्वस्मात् / पूर्वस्माद्
पूर्वाभ्याम्
पूर्वेभ्यः
ಷಷ್ಠೀ
पूर्वस्य
पूर्वयोः
पूर्वेषाम्
ಸಪ್ತಮೀ
पूर्वस्मिन्
पूर्वयोः
पूर्वेषु


ಇತರರು