पर ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
परः
परौ
परे
ಸಂಬೋಧನ
पर
परौ
परे
ದ್ವಿತೀಯಾ
परम्
परौ
परान्
ತೃತೀಯಾ
परेण
पराभ्याम्
परैः
ಚತುರ್ಥೀ
परस्मै
पराभ्याम्
परेभ्यः
ಪಂಚಮೀ
परस्मात् / परस्माद्
पराभ्याम्
परेभ्यः
ಷಷ್ಠೀ
परस्य
परयोः
परेषाम्
ಸಪ್ತಮೀ
परस्मिन्
परयोः
परेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
परः
परौ
परे
ಸಂಬೋಧನ
पर
परौ
परे
ದ್ವಿತೀಯಾ
परम्
परौ
परान्
ತೃತೀಯಾ
परेण
पराभ्याम्
परैः
ಚತುರ್ಥೀ
परस्मै
पराभ्याम्
परेभ्यः
ಪಂಚಮೀ
परस्मात् / परस्माद्
पराभ्याम्
परेभ्यः
ಷಷ್ಠೀ
परस्य
परयोः
परेषाम्
ಸಪ್ತಮೀ
परस्मिन्
परयोः
परेषु


ಇತರರು