दक्षिण ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दक्षिणम्
दक्षिणे
दक्षिणानि
ಸಂಬೋಧನ
दक्षिण
दक्षिणे
दक्षिणानि
ದ್ವಿತೀಯಾ
दक्षिणम्
दक्षिणे
दक्षिणानि
ತೃತೀಯಾ
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
ಚತುರ್ಥೀ
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
ಪಂಚಮೀ
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
ಷಷ್ಠೀ
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
ಸಪ್ತಮೀ
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दक्षिणम्
दक्षिणे
दक्षिणानि
ಸಂಬೋಧನ
दक्षिण
दक्षिणे
दक्षिणानि
ದ್ವಿತೀಯಾ
दक्षिणम्
दक्षिणे
दक्षिणानि
ತೃತೀಯಾ
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
ಚತುರ್ಥೀ
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
ಪಂಚಮೀ
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
ಷಷ್ಠೀ
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
ಸಪ್ತಮೀ
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु


ಇತರರು