त्वा ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्वा
त्वे
त्वाः
ಸಂಬೋಧನ
त्वे
त्वे
त्वाः
ದ್ವಿತೀಯಾ
त्वाम्
त्वे
त्वाः
ತೃತೀಯಾ
त्वया
त्वाभ्याम्
त्वाभिः
ಚತುರ್ಥೀ
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
ಪಂಚಮೀ
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
ಷಷ್ಠೀ
त्वस्याः
त्वयोः
त्वासाम्
ಸಪ್ತಮೀ
त्वस्याम्
त्वयोः
त्वासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्वा
त्वे
त्वाः
ಸಂಬೋಧನ
त्वे
त्वे
त्वाः
ದ್ವಿತೀಯಾ
त्वाम्
त्वे
त्वाः
ತೃತೀಯಾ
त्वया
त्वाभ्याम्
त्वाभिः
ಚತುರ್ಥೀ
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
ಪಂಚಮೀ
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
ಷಷ್ಠೀ
त्वस्याः
त्वयोः
त्वासाम्
ಸಪ್ತಮೀ
त्वस्याम्
त्वयोः
त्वासु
ಇತರರು