त्यद् ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्या
त्ये
त्याः
ದ್ವಿತೀಯಾ
त्याम्
त्ये
त्याः
ತೃತೀಯಾ
त्यया
त्याभ्याम्
त्याभिः
ಚತುರ್ಥೀ
त्यस्यै
त्याभ्याम्
त्याभ्यः
ಪಂಚಮೀ
त्यस्याः
त्याभ्याम्
त्याभ्यः
ಷಷ್ಠೀ
त्यस्याः
त्ययोः
त्यासाम्
ಸಪ್ತಮೀ
त्यस्याम्
त्ययोः
त्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्या
त्ये
त्याः
ದ್ವಿತೀಯಾ
त्याम्
त्ये
त्याः
ತೃತೀಯಾ
त्यया
त्याभ्याम्
त्याभिः
ಚತುರ್ಥೀ
त्यस्यै
त्याभ्याम्
त्याभ्यः
ಪಂಚಮೀ
त्यस्याः
त्याभ्याम्
त्याभ्यः
ಷಷ್ಠೀ
त्यस्याः
त्ययोः
त्यासाम्
ಸಪ್ತಮೀ
त्यस्याम्
त्ययोः
त्यासु


ಇತರರು