ततमा ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ततमा
ततमे
ततमाः
ಸಂಬೋಧನ
ततमे
ततमे
ततमाः
ದ್ವಿತೀಯಾ
ततमाम्
ततमे
ततमाः
ತೃತೀಯಾ
ततमया
ततमाभ्याम्
ततमाभिः
ಚತುರ್ಥೀ
ततमस्यै
ततमाभ्याम्
ततमाभ्यः
ಪಂಚಮೀ
ततमस्याः
ततमाभ्याम्
ततमाभ्यः
ಷಷ್ಠೀ
ततमस्याः
ततमयोः
ततमासाम्
ಸಪ್ತಮೀ
ततमस्याम्
ततमयोः
ततमासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ततमा
ततमे
ततमाः
ಸಂಬೋಧನ
ततमे
ततमे
ततमाः
ದ್ವಿತೀಯಾ
ततमाम्
ततमे
ततमाः
ತೃತೀಯಾ
ततमया
ततमाभ्याम्
ततमाभिः
ಚತುರ್ಥೀ
ततमस्यै
ततमाभ्याम्
ततमाभ्यः
ಪಂಚಮೀ
ततमस्याः
ततमाभ्याम्
ततमाभ्यः
ಷಷ್ಠೀ
ततमस्याः
ततमयोः
ततमासाम्
ಸಪ್ತಮೀ
ततमस्याम्
ततमयोः
ततमासु
ಇತರರು