ततम ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ततमः
ततमौ
ततमे
ಸಂಬೋಧನ
ततम
ततमौ
ततमे
ದ್ವಿತೀಯಾ
ततमम्
ततमौ
ततमान्
ತೃತೀಯಾ
ततमेन
ततमाभ्याम्
ततमैः
ಚತುರ್ಥೀ
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
ಪಂಚಮೀ
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
ಷಷ್ಠೀ
ततमस्य
ततमयोः
ततमेषाम्
ಸಪ್ತಮೀ
ततमस्मिन्
ततमयोः
ततमेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ततमः
ततमौ
ततमे
ಸಂಬೋಧನ
ततम
ततमौ
ततमे
ದ್ವಿತೀಯಾ
ततमम्
ततमौ
ततमान्
ತೃತೀಯಾ
ततमेन
ततमाभ्याम्
ततमैः
ಚತುರ್ಥೀ
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
ಪಂಚಮೀ
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
ಷಷ್ಠೀ
ततमस्य
ततमयोः
ततमेषाम्
ಸಪ್ತಮೀ
ततमस्मिन्
ततमयोः
ततमेषु
ಇತರರು