कतर ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कतरत् / कतरद्
कतरे
कतराणि
ಸಂಬೋಧನ
कतरत् / कतरद्
कतरे
कतराणि
ದ್ವಿತೀಯಾ
कतरत् / कतरद्
कतरे
कतराणि
ತೃತೀಯಾ
कतरेण
कतराभ्याम्
कतरैः
ಚತುರ್ಥೀ
कतरस्मै
कतराभ्याम्
कतरेभ्यः
ಪಂಚಮೀ
कतरस्मात् / कतरस्माद्
कतराभ्याम्
कतरेभ्यः
ಷಷ್ಠೀ
कतरस्य
कतरयोः
कतरेषाम्
ಸಪ್ತಮೀ
कतरस्मिन्
कतरयोः
कतरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कतरत् / कतरद्
कतरे
कतराणि
ಸಂಬೋಧನ
कतरत् / कतरद्
कतरे
कतराणि
ದ್ವಿತೀಯಾ
कतरत् / कतरद्
कतरे
कतराणि
ತೃತೀಯಾ
कतरेण
कतराभ्याम्
कतरैः
ಚತುರ್ಥೀ
कतरस्मै
कतराभ्याम्
कतरेभ्यः
ಪಂಚಮೀ
कतरस्मात् / कतरस्माद्
कतराभ्याम्
कतरेभ्यः
ಷಷ್ಠೀ
कतरस्य
कतरयोः
कतरेषाम्
ಸಪ್ತಮೀ
कतरस्मिन्
कतरयोः
कतरेषु


ಇತರರು