कतम ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कतमत् / कतमद्
कतमे
कतमानि
ಸಂಬೋಧನ
कतमत् / कतमद्
कतमे
कतमानि
ದ್ವಿತೀಯಾ
कतमत् / कतमद्
कतमे
कतमानि
ತೃತೀಯಾ
कतमेन
कतमाभ्याम्
कतमैः
ಚತುರ್ಥೀ
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
ಪಂಚಮೀ
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
ಷಷ್ಠೀ
कतमस्य
कतमयोः
कतमेषाम्
ಸಪ್ತಮೀ
कतमस्मिन्
कतमयोः
कतमेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कतमत् / कतमद्
कतमे
कतमानि
ಸಂಬೋಧನ
कतमत् / कतमद्
कतमे
कतमानि
ದ್ವಿತೀಯಾ
कतमत् / कतमद्
कतमे
कतमानि
ತೃತೀಯಾ
कतमेन
कतमाभ्याम्
कतमैः
ಚತುರ್ಥೀ
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
ಪಂಚಮೀ
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
ಷಷ್ಠೀ
कतमस्य
कतमयोः
कतमेषाम्
ಸಪ್ತಮೀ
कतमस्मिन्
कतमयोः
कतमेषु


ಇತರರು