एतद् ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एषा
एते
एताः
ದ್ವಿತೀಯಾ
एनाम् / एताम्
एने / एते
एनाः / एताः
ತೃತೀಯಾ
एनया / एतया
एताभ्याम्
एताभिः
ಚತುರ್ಥೀ
एतस्यै
एताभ्याम्
एताभ्यः
ಪಂಚಮೀ
एतस्याः
एताभ्याम्
एताभ्यः
ಷಷ್ಠೀ
एतस्याः
एनयोः / एतयोः
एतासाम्
ಸಪ್ತಮೀ
एतस्याम्
एनयोः / एतयोः
एतासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एषा
एते
एताः
ದ್ವಿತೀಯಾ
एनाम् / एताम्
एने / एते
एनाः / एताः
ತೃತೀಯಾ
एनया / एतया
एताभ्याम्
एताभिः
ಚತುರ್ಥೀ
एतस्यै
एताभ्याम्
एताभ्यः
ಪಂಚಮೀ
एतस्याः
एताभ्याम्
एताभ्यः
ಷಷ್ಠೀ
एतस्याः
एनयोः / एतयोः
एतासाम्
ಸಪ್ತಮೀ
एतस्याम्
एनयोः / एतयोः
एतासु
ಇತರರು