एकतरा ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एकतरा
एकतरे
एकतराः
ಸಂಬೋಧನ
एकतरे
एकतरे
एकतराः
ದ್ವಿತೀಯಾ
एकतराम्
एकतरे
एकतराः
ತೃತೀಯಾ
एकतरया
एकतराभ्याम्
एकतराभिः
ಚತುರ್ಥೀ
एकतरस्यै
एकतराभ्याम्
एकतराभ्यः
ಪಂಚಮೀ
एकतरस्याः
एकतराभ्याम्
एकतराभ्यः
ಷಷ್ಠೀ
एकतरस्याः
एकतरयोः
एकतरासाम्
ಸಪ್ತಮೀ
एकतरस्याम्
एकतरयोः
एकतरासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एकतरा
एकतरे
एकतराः
ಸಂಬೋಧನ
एकतरे
एकतरे
एकतराः
ದ್ವಿತೀಯಾ
एकतराम्
एकतरे
एकतराः
ತೃತೀಯಾ
एकतरया
एकतराभ्याम्
एकतराभिः
ಚತುರ್ಥೀ
एकतरस्यै
एकतराभ्याम्
एकतराभ्यः
ಪಂಚಮೀ
एकतरस्याः
एकतराभ्याम्
एकतराभ्यः
ಷಷ್ಠೀ
एकतरस्याः
एकतरयोः
एकतरासाम्
ಸಪ್ತಮೀ
एकतरस्याम्
एकतरयोः
एकतरासु


ಇತರರು