एकतर ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एकतरः
एकतरौ
एकतरे
ಸಂಬೋಧನ
एकतर
एकतरौ
एकतरे
ದ್ವಿತೀಯಾ
एकतरम्
एकतरौ
एकतरान्
ತೃತೀಯಾ
एकतरेण
एकतराभ्याम्
एकतरैः
ಚತುರ್ಥೀ
एकतरस्मै
एकतराभ्याम्
एकतरेभ्यः
ಪಂಚಮೀ
एकतरस्मात् / एकतरस्माद्
एकतराभ्याम्
एकतरेभ्यः
ಷಷ್ಠೀ
एकतरस्य
एकतरयोः
एकतरेषाम्
ಸಪ್ತಮೀ
एकतरस्मिन्
एकतरयोः
एकतरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एकतरः
एकतरौ
एकतरे
ಸಂಬೋಧನ
एकतर
एकतरौ
एकतरे
ದ್ವಿತೀಯಾ
एकतरम्
एकतरौ
एकतरान्
ತೃತೀಯಾ
एकतरेण
एकतराभ्याम्
एकतरैः
ಚತುರ್ಥೀ
एकतरस्मै
एकतराभ्याम्
एकतरेभ्यः
ಪಂಚಮೀ
एकतरस्मात् / एकतरस्माद्
एकतराभ्याम्
एकतरेभ्यः
ಷಷ್ಠೀ
एकतरस्य
एकतरयोः
एकतरेषाम्
ಸಪ್ತಮೀ
एकतरस्मिन्
एकतरयोः
एकतरेषु


ಇತರರು