एकतमा ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एकतमा
एकतमे
एकतमाः
ಸಂಬೋಧನ
एकतमे
एकतमे
एकतमाः
ದ್ವಿತೀಯಾ
एकतमाम्
एकतमे
एकतमाः
ತೃತೀಯಾ
एकतमया
एकतमाभ्याम्
एकतमाभिः
ಚತುರ್ಥೀ
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
ಪಂಚಮೀ
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
ಷಷ್ಠೀ
एकतमस्याः
एकतमयोः
एकतमासाम्
ಸಪ್ತಮೀ
एकतमस्याम्
एकतमयोः
एकतमासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एकतमा
एकतमे
एकतमाः
ಸಂಬೋಧನ
एकतमे
एकतमे
एकतमाः
ದ್ವಿತೀಯಾ
एकतमाम्
एकतमे
एकतमाः
ತೃತೀಯಾ
एकतमया
एकतमाभ्याम्
एकतमाभिः
ಚತುರ್ಥೀ
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
ಪಂಚಮೀ
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
ಷಷ್ಠೀ
एकतमस्याः
एकतमयोः
एकतमासाम्
ಸಪ್ತಮೀ
एकतमस्याम्
एकतमयोः
एकतमासु


ಇತರರು