एकतम ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एकतमः
एकतमौ
एकतमे
ಸಂಬೋಧನ
एकतम
एकतमौ
एकतमे
ದ್ವಿತೀಯಾ
एकतमम्
एकतमौ
एकतमान्
ತೃತೀಯಾ
एकतमेन
एकतमाभ्याम्
एकतमैः
ಚತುರ್ಥೀ
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
ಪಂಚಮೀ
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
ಷಷ್ಠೀ
एकतमस्य
एकतमयोः
एकतमेषाम्
ಸಪ್ತಮೀ
एकतमस्मिन्
एकतमयोः
एकतमेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एकतमः
एकतमौ
एकतमे
ಸಂಬೋಧನ
एकतम
एकतमौ
एकतमे
ದ್ವಿತೀಯಾ
एकतमम्
एकतमौ
एकतमान्
ತೃತೀಯಾ
एकतमेन
एकतमाभ्याम्
एकतमैः
ಚತುರ್ಥೀ
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
ಪಂಚಮೀ
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
ಷಷ್ಠೀ
एकतमस्य
एकतमयोः
एकतमेषाम्
ಸಪ್ತಮೀ
एकतमस्मिन्
एकतमयोः
एकतमेषु
ಇತರರು