अवरा ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अवरा
अवरे
अवराः
ಸಂಬೋಧನ
अवरे
अवरे
अवराः
ದ್ವಿತೀಯಾ
अवराम्
अवरे
अवराः
ತೃತೀಯಾ
अवरया
अवराभ्याम्
अवराभिः
ಚತುರ್ಥೀ
अवरस्यै
अवराभ्याम्
अवराभ्यः
ಪಂಚಮೀ
अवरस्याः
अवराभ्याम्
अवराभ्यः
ಷಷ್ಠೀ
अवरस्याः
अवरयोः
अवरासाम्
ಸಪ್ತಮೀ
अवरस्याम्
अवरयोः
अवरासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अवरा
अवरे
अवराः
ಸಂಬೋಧನ
अवरे
अवरे
अवराः
ದ್ವಿತೀಯಾ
अवराम्
अवरे
अवराः
ತೃತೀಯಾ
अवरया
अवराभ्याम्
अवराभिः
ಚತುರ್ಥೀ
अवरस्यै
अवराभ्याम्
अवराभ्यः
ಪಂಚಮೀ
अवरस्याः
अवराभ्याम्
अवराभ्यः
ಷಷ್ಠೀ
अवरस्याः
अवरयोः
अवरासाम्
ಸಪ್ತಮೀ
अवरस्याम्
अवरयोः
अवरासु
ಇತರರು